मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् २०, ऋक् १

संहिता

द्यौर्न य इ॑न्द्रा॒भि भूमा॒र्यस्त॒स्थौ र॒यिः शव॑सा पृ॒त्सु जना॑न् ।
तं नः॑ स॒हस्र॑भरमुर्वरा॒सां द॒द्धि सू॑नो सहसो वृत्र॒तुर॑म् ॥

पदपाठः

द्यौः । न । यः । इ॒न्द्र॒ । अ॒भि । भूम॑ । अ॒र्यः । त॒स्थौ । र॒यिः । शव॑सा । पृ॒त्ऽसु । जना॑न् ।
तम् । नः॒ । स॒हस्र॑ऽभरम् । उ॒र्व॒रा॒ऽसाम् । द॒द्धि । सू॒नो॒ इति॑ । स॒ह॒सः॒ । वृ॒त्र॒ऽतुर॑म् ॥

सायणभाष्यम्

योरयः पुत्ररूपंधनं शवसा बलेन पृत्सु संग्रामेषु अर्यः अरीन् शत्रून् जनान् अभितस्थौ आक्रामेत् तत्रदृष्टान्तः—द्यौर्न द्योतमानःसूर्यो- यथा भूम भूतानि आक्रामति तद्वत् हेसहसःसूनो बलस्यपुत्रेन्द्र त्वं तंपुत्रं नोस्मभ्यं दद्धि कीदृशं सहस्रभरं सहस्रस्यधनस्यभर्तारं उर्वरा सां सस्याढ्यानांभूमीनां सवितारं संभक्तारं वृत्रतुरं वृत्राणांशत्रूणां तरितारं तुर्वितारंवा ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः