मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् २०, ऋक् १२

संहिता

त्वं धुनि॑रिन्द्र॒ धुनि॑मतीरृ॒णोर॒पः सी॒रा न स्रव॑न्तीः ।
प्र यत्स॑मु॒द्रमति॑ शूर॒ पर्षि॑ पा॒रया॑ तु॒र्वशं॒ यदुं॑ स्व॒स्ति ॥

पदपाठः

त्वम् । धुनिः॑ । इ॒न्द्र॒ । धुनि॑ऽमतीः । ऋ॒णोः । अ॒पः । सी॒राः । न । स्रव॑न्तीः ।
प्र । यत् । स॒मु॒द्रम् । अति॑ । शू॒र॒ । पर्षि॑ । पा॒रय॑ । तु॒र्वश॑म् । यदु॑म् । स्व॒स्ति ॥

सायणभाष्यम्

हेइन्द्र धुनिः शत्रूणांकंपयितात्वं धुनिमतीः धुनिर्नामासुरोयासुनिरोधकतयाविद्यते ताः अपः उदकानि सीरान नदीरिव स्रवन्तीः प्र- वहन्तीः ऋणोः अगमयः धुनिंहत्वा तेननिरोधितान्युदकानिप्रवाहयतीत्यर्थः हेशूर वीरेन्द्र यद्यदा समुद्रमति अतिक्रम्यप्रपर्षि प्रतीर्णोभ- वसि तदा समुद्रपारेतिष्ठन्तौ तुर्वशंयदुंच पारय पारयः समुद्रमतारयः ॥ १२ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १०