मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् २१, ऋक् ८

संहिता

स तु श्रु॑धीन्द्र॒ नूत॑नस्य ब्रह्मण्य॒तो वी॑र कारुधायः ।
त्वं ह्या॒३॒॑पिः प्र॒दिवि॑ पितॄ॒णां शश्व॑द्ब॒भूथ॑ सु॒हव॒ एष्टौ॑ ॥

पदपाठः

सः । तु । श्रु॒धि॒ । इ॒न्द्र॒ । नूत॑नस्य । ब्र॒ह्म॒ण्य॒तः । वी॒र॒ । का॒रु॒ऽधा॒यः॒ ।
त्वम् । हि । आ॒पिः । प्र॒ऽदिवि॑ । पि॒तॄ॒णाम् । शश्व॑त् । ब॒भूथ॑ । सु॒ऽहवः॑ । आऽइ॑ष्टौ ॥

सायणभाष्यम्

हेकारुधायः कारूणांस्तोतॄणांधारकः हेवीरेन्द्र सः प्रसिद्धस्त्वं नूतनस्येदानींतनस्य ब्रह्मण्यतः ब्रह्मस्तोत्रंकर्तुमिच्छतोमम स्तोत्रं नु क्षिप्रं श्रुधिश्रृणु हियस्मात् कारणात् हेइन्द्र त्वं आइष्टौ आयजने अभिकामनेवासति सुहवः शोभनह्वानःसन् प्रदिवि पूर्वस्मिन् काले पितॄणां अंगिरसां आपिर्बन्धुः शश्वच्चिरकालं बभूथाभूः तस्मात्कारणात् मदीयंस्तोत्रं श्रुधीतिसंबन्धः ॥ ८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १२