मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् २७, ऋक् २

संहिता

सद॑स्य॒ मदे॒ सद्व॑स्य पी॒ताविन्द्र॒ः सद॑स्य स॒ख्ये च॑कार ।
रणा॑ वा॒ ये नि॒षदि॒ सत्ते अ॑स्य पु॒रा वि॑विद्रे॒ सदु॒ नूत॑नासः ॥

पदपाठः

सत् । अ॒स्य॒ । मदे॑ । सत् । ऊं॒ इति॑ । अ॒स्य॒ । पी॒तौ । इन्द्रः॑ । सत् । अ॒स्य॒ । स॒ख्ये । च॒का॒र॒ ।
रणाः॑ । वा॒ । ये । नि॒ऽसदि॑ । सत् । ते । अ॒स्य॒ । पु॒रा । वि॒वि॒द्रे॒ । सत् । ऊं॒ इति॑ । नूत॑नासः ॥

सायणभाष्यम्

एवमाक्षिप्तइन्द्रः तस्मै ऋषये ईप्सितं धनं प्रददौ तदनंतरमृषिः इन्द्रसकाशात् संपूर्णकामःसन् पुरा यान्युपालंभप्रतिपादकानिवा- क्यान्युवोच इदानीं तानि निराकरोति इन्द्रः अस्यसोमस्य मदेसत् शुभंकर्मचकार अस्यसोमस्य पीतौ पाने सत् शुभं कर्म चकार अस्य सख्ये सत् शुभं कर्म चकार अस्य सख्ये सत् शुभंचकार येरणावास्तोतारश्च ते निषदिगृहे यज्ञगृहइत्यर्थः पुरा पूर्वं हेइन्द्र ते त्वत्तः सत् शुभं कर्म विविद्रे लेभिरे नूतनासः इदानींतनाः स्तोतारः सदु शुभमेवकर्म लेभिरे ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २३