मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् २७, ऋक् ८

संहिता

द्व॒याँ अ॑ग्ने र॒थिनो॑ विंश॒तिं गा व॒धूम॑तो म॒घवा॒ मह्यं॑ स॒म्राट् ।
अ॒भ्या॒व॒र्ती चा॑यमा॒नो द॑दाति दू॒णाशे॒यं दक्षि॑णा पार्थ॒वाना॑म् ॥

पदपाठः

द्व॒यान् । अ॒ग्ने॒ । र॒थिनः॑ । विं॒श॒तिम् । गाः । व॒धूऽम॑तः । म॒घऽवा॑ । मह्य॑म् । स॒म्ऽराट् ।
अ॒भि॒ऽआ॒व॒र्ती । चा॒य॒मा॒नः । द॒दा॒ति॒ । दुः॒ऽनशा॑ । इ॒यम् । दक्षि॑णा । पा॒र्थ॒वाना॑म् ॥

सायणभाष्यम्

अधुना भरद्वाजः स्वस्मै अभ्यावर्तिनादत्तंधनजातमग्नये प्रकथयति हेअग्ने मघवा धनवान् प्रभूतदानोवा सम्राट् राजसूययाजी चाय- मानश्चयमानस्यपुत्रः अभ्यावर्ती एतदाह्वयोराजा रथिनोरथसहितान् वधूमतः स्त्रीयुक्तान् द्वयान्मिथुनभूतान् विंशतिं विंशतिसंख्या- कान् गाः पशून् मह्यं ददाति प्रायच्छत् पार्थवानां पृथोर्वंशजस्याभ्यावर्तिनोराज्ञः संबन्धिनी पूजार्थं बहुवचनं इयंदक्षिणा दुर्नशा केनापिनाशयितुमशक्याभवति ॥ ८ ॥

आगावइत्यष्टर्चंपंचमंसूक्तंअत्रेयमनुक्रमणिका—आगावोगव्यंद्वितीयैन्द्रीवांत्यश्चपादोत्यानुष्टुप् जागतस्तृचोद्वितीयादिरिति । भरद्वा- जऋषिः इन्द्रोयज्वनइत्याद्यस्तृचोजागतः उपेदमित्यंत्यानुष्टुप् शिष्टाश्चतस्रस्त्रिष्टुभः कृत्स्नस्यगौर्देवता द्वितीयायाः सूक्तांत्यपादस्यच विकल्पेनेन्द्रोदेवता गवामुपस्थानेएतत्सूक्तं सूत्रितंच—आगावीयमेकइति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २४