मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् २९, ऋक् १

संहिता

इन्द्रं॑ वो॒ नरः॑ स॒ख्याय॑ सेपुर्म॒हो यन्त॑ः सुम॒तये॑ चका॒नाः ।
म॒हो हि दा॒ता वज्र॑हस्तो॒ अस्ति॑ म॒हामु॑ र॒ण्वमव॑से यजध्वम् ॥

पदपाठः

इन्द्र॑म् । वः॒ । नरः॑ । स॒ख्याय॑ । से॒पुः॒ । म॒हः । यन्तः॑ । सु॒ऽम॒तये॑ । च॒का॒नाः ।
म॒हः । हि । दा॒ता । वज्र॑ऽहस्तः । अस्ति॑ । म॒हाम् । ऊं॒ इति॑ । र॒ण्वम् । अव॑से । य॒ज॒ध्व॒म् ॥

सायणभाष्यम्

यस्यनिःश्वसितंवेदायोवेदेभ्योखिलंजगत् । निर्ममेतमहंवन्देविद्यातीर्थमहेश्वरं ॥ १ ॥

अथसप्तमोध्यायआरभ्यते षष्ठस्यमंडलस्यतृतीयेनुवाकेपंचसूक्तानिव्याकृतानि इन्द्रंवइतिषळृचं षष्ठंसूक्तं भरद्वाजस्यार्षं त्रैष्टुभमैन्द्रं अनुक्रम्यतेच-इन्द्रंषळिति । गतोविनियोगः ।

हेयजमानाः वोयुष्माकंबन्धिनः नरोनेतारऋत्विजः सख्याय सखिभावार्थं इन्द्रं सेपुः परिचरन्ति स्पृशन्तिवा कथंभूताः महोमहान्ति- स्तोत्राणि यन्तः उपयन्तः प्राप्नुवन्तः कुर्वन्तइत्यर्थः तथा सुमतये सुमतिः शोभनाअनुग्रहात्मिकातदीयाबुद्धिः तांचकानाः कामयमानाः क्रियाग्रहणंकर्तव्यमितिकर्मणःसंप्रदानसंज्ञा चकानाइतिकामयतेश्छान्दसंरूपं यद्वा महोमहत्कर्मयन्तः अनुतिष्ठन्तः सुमतये सुमतिं शोभ- नांस्तुतिं चकानाः शब्दयन्तः कैगैशब्देइत्यस्माल्लिटः कानचिरूपं हियस्मात् वज्रहस्तोवज्रपाणिरिन्द्रः महोमहतोधनस्य दातास्तिभवति तस्मात् रण्वं रमणीयं महामु महान्तमेव अवसे रक्षणाय यजध्वं हविर्भिःपूजयत ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः