मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ३१, ऋक् ५

संहिता

स स॑त्यसत्वन्मह॒ते रणा॑य॒ रथ॒मा ति॑ष्ठ तुविनृम्ण भी॒मम् ।
या॒हि प्र॑पथि॒न्नव॒सोप॑ म॒द्रिक्प्र च॑ श्रुत श्रावय चर्ष॒णिभ्य॑ः ॥

पदपाठः

सः । स॒त्य॒ऽस॒त्व॒न् । म॒ह॒ते । रणा॑य । रथ॑म् । आ । ति॒ष्ठ॒ । तु॒वि॒ऽनृ॒म्ण॒ । भी॒मम् ।
या॒हि । प्र॒ऽप॒थि॒न् । अव॑सा । उप॑ । म॒द्रिक् । प्र । च॒ । श्रु॒त॒ । श्र॒व॒य॒ । च॒र्ष॒णिऽभ्यः॑ ॥

सायणभाष्यम्

हेसत्यसत्वन् सत्याः अबाध्याः सत्वानोभटाः यस्यसतथोक्तः हेतुविनृम्ण तुविबहुलंनृम्णं धनंयस्यसतथोक्तः हेताद्रुशेन्द्र सत्वं महते रणाय संग्रामाय तदर्थं भीमं भयंकरं आत्मीयंरथं आतिष्ठ हेप्रपथिन् प्रकृष्टमार्गेन्द्र अवसा रक्षणेनसह तेनचरथेनोपयाह्यागच्छ मद्रिक् मदभिमुखः तथा हेश्रुत विश्रुतेन्द्र चर्षाणिभ्यः प्रजा प्रश्रावयच अस्मान् प्रख्यापयच सर्वासुप्रजासुमध्येअस्मान् प्रख्यातान्कुर्वि- त्यर्थः ॥ ५ ॥

अपूर्व्येतिपंचर्चंनवसंसूक्तं त्रैष्टुभमैन्द्रं द्वितीयेछान्दोमिकेहनिनिष्केवल्येएतत्सूक्तं सूत्रितंच—अपूर्व्यापुरुतमानितांसुतेकीर्तिमिति । महाव्रतेपिनिष्केवल्येअस्यसूक्तस्यविनियोगउक्तः ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः