मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ३३, ऋक् १

संहिता

य ओजि॑ष्ठ इन्द्र॒ तं सु नो॑ दा॒ मदो॑ वृषन्त्स्वभि॒ष्टिर्दास्वा॑न् ।
सौव॑श्व्यं॒ यो व॒नव॒त्स्वश्वो॑ वृ॒त्रा स॒मत्सु॑ सा॒सह॑द॒मित्रा॑न् ॥

पदपाठः

यः । ओजि॑ष्ठः । इ॒न्द्र॒ । तम् । सु । नः॒ । दाः॒ । मदः॑ । वृ॒ष॒न् । सु॒ऽअ॒भि॒ष्टिः । दास्वा॑न् ।
सौव॑श्व्यम् । यः । व॒नव॑त् । सु॒ऽअश्वः॑ । वृ॒त्रा । स॒मत्ऽसु॑ । स॒सह॑त् । अ॒मित्रा॑न् ॥

सायणभाष्यम्

हेवृषन् कामानां वर्षयितरिंद्र त्वंयःपुत्रः ओजिष्ठओजस्वितमोबलवत्तमः मदः तवमादयिता स्तुतिभिः स्तोतेत्यर्थः स्वभिष्टिः शोभना- भ्योषणः दास्वान् हविषांदानं दाः तद्वान् एवंगुणविशिष्टंतंपुत्रं नोस्मभ्यं सु सुष्ठु दाः देहि यःपुत्रः स्वश्वःसन् समत्सु संग्रामेषु सौवश्व्यं शोभनाश्वानांसमूहं वनवत् हिंस्यात् तथा वृत्रा वृत्रान् वारयितॄन् अमित्रान् शत्रूंश्च सासहत् अस्यर्थमभिभवेत् तंदाइत्यन्वयः ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः