मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ३३, ऋक् २

संहिता

त्वां ही॒३॒॑न्द्राव॑से॒ विवा॑चो॒ हव॑न्ते चर्ष॒णय॒ः शूर॑सातौ ।
त्वं विप्रे॑भि॒र्वि प॒णीँर॑शाय॒स्त्वोत॒ इत्सनि॑ता॒ वाज॒मर्वा॑ ॥

पदपाठः

त्वाम् । हि । इ॒न्द्र॒ । अव॑से । विऽवा॑चः । हव॑न्ते । च॒र्ष॒णयः॑ । शूर॑ऽसातौ ।
त्वम् । विप्रे॑भिः । वि । प॒णीन् । अ॒शा॒यः॒ । त्वाऽऊ॑तः । इत् । सनि॑ता । वाज॑म् । अर्वा॑ ॥

सायणभाष्यम्

हेइन्द्र त्वांहि त्वामेव विवाचः विविधाःस्तुतिरूपावाचोयेषांतादृशाश्चर्षणयोमनुष्याःशूरसातौ शूरैःसंभजनीयेसंग्रामे अवसे रक्षणा- र्थं हवन्ते आह्वयन्ति किंच त्वं विप्रेभिः विप्रैर्मेधाविभिरंगिरोभिःसार्धं पणीन् बलस्यानुचराः असुराः पणयः तान् व्यशायः विशेषेणअ- शाययः हतवानित्यर्थः अतः त्वोतइत् त्वयाऊतोरक्षिताएव सनिता संभक्ता पुरुषः वाजमन्नं अर्वा अभिगन्ता भवति ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः