मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ३९, ऋक् ५

संहिता

नू गृ॑णा॒नो गृ॑ण॒ते प्र॑त्न राज॒न्निषः॑ पिन्व वसु॒देया॑य पू॒र्वीः ।
अ॒प ओष॑धीरवि॒षा वना॑नि॒ गा अर्व॑तो॒ नॄनृ॒चसे॑ रिरीहि ॥

पदपाठः

नु । गृ॒णा॒नः । गृ॒ण॒ते । प्र॒त्न॒ । रा॒ज॒न् । इषः॑ । पि॒न्व॒ । व॒सु॒ऽदेया॑य । पू॒र्वीः ।
अ॒पः । ओष॑धीः । अ॒वि॒षा । वना॑नि । गाः । अर्व॑तः । नॄन् । ऋ॒चसे॑ । रि॒री॒हि॒ ॥

सायणभाष्यम्

हेप्रत्न पुरातन राजन् राजमानेन्द्र गृणानः स्तूयमानस्त्वं वसुदेयाय वसूनिधनानित्वया देयानियस्मैतादृशाय गृणते स्तुवते पूर्वीर्ब- ह्वीः इषोन्नानि नु क्षिप्रं पिन्व सिंच प्रयच्छेत्यर्थः किं च ऋचसे अर्चयित्रेस्तोत्रे अपः वृष्टिलक्षणान्युदकानि ओषधीः व्रीह्यादीन् अविषा- विषरहिता निरक्षकाणिवा वनानि वृक्षजातानि चूतपनसादीनि गाः अर्वतोश्वान्नॄन् मनुष्याँश्च कर्मकरान् रिरीहि देहि ॥ ५ ॥

इन्द्रपिबेतिपंचर्चंसप्तदशंसूक्तं भरद्वाजस्यार्षं त्रैष्टुभमैन्द्रं इन्द्रपिबेत्यनुक्रान्तम् । गतः सूक्तविनियोगः प्रथमेरात्रिपर्यायेअच्छावाकस्यआ- द्याशस्त्रयाज्या सूत्रितंच—इन्द्रपिबतुभ्यंसुतोमदायेति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ११