मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ४४, ऋक् १

संहिता

यो र॑यिवो र॒यिंत॑मो॒ यो द्यु॒म्नैर्द्यु॒म्नव॑त्तमः ।
सोमः॑ सु॒तः स इ॑न्द्र॒ तेऽस्ति॑ स्वधापते॒ मदः॑ ॥

पदपाठः

यः । र॒यि॒ऽवः॒ । र॒यिम्ऽत॑मः । यः । द्यु॒म्नैः । द्यु॒म्नव॑त्ऽतमः ।
सोमः॑ । सु॒तः । सः । इ॒न्द्र॒ । ते॒ । अस्ति॑ । स्व॒धा॒ऽप॒ते॒ । मदः॑ ॥

सायणभाष्यम्

हेरयिवोधनवन्निन्द्र यःसोमःरयिन्तमःअतिशयेनरयिमान् धनवान् यश्चद्युम्नैर्द्योतमानैर्यशोभिः द्युम्नवत्तमोतिशयेनयशस्वी हेस्वधाप- ते स्वधायाः अन्नस्यसोमलक्षणस्यपालकेन्द्र ससोमोभिषुतः सन् तेतवमदः मदकरः अस्ति भवति ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १६