मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ४४, ऋक् ३

संहिता

येन॑ वृ॒द्धो न शव॑सा तु॒रो न स्वाभि॑रू॒तिभि॑ः ।
सोमः॑ सु॒तः स इ॑न्द्र॒ तेऽस्ति॑ स्वधापते॒ मदः॑ ॥

पदपाठः

येन॑ । वृ॒द्धः । न । शव॑सा । तु॒रः । न । स्वाभिः॑ । ऊ॒तिऽभिः॑ ।
सोमः॑ । सु॒तः । सः । इ॒न्द्र॒ । ते॒ । अस्ति॑ । स्व॒धा॒ऽप॒ते॒ । मदः॑ ॥

सायणभाष्यम्

इमौनशद्बौसमुच्चयार्थौ येनपीतेनसोमेनवृद्धोनप्रवृद्धश्चसन् स्वाभिरूतिभिः आत्मीयैर्मरुद्भिः सार्धं शवसाबलेनतुरःशत्रूणांहिंसकश्चभ- वसि ससोमइत्यादिपूर्ववत् ॥ ३ ॥ पृष्ठ्यषळहृस्यचतुर्थेहनिप्रउगशस्त्रेत्यमुवइत्यैन्द्रस्तृचः सूत्रितंच—त्यमुवोअप्रहणमपत्यंवृजिनरिपुमिति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १६