मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ४५, ऋक् ९

संहिता

वि दृ॒ळ्हानि॑ चिदद्रिवो॒ जना॑नां शचीपते ।
वृ॒ह मा॒या अ॑नानत ॥

पदपाठः

वि । दृ॒ळ्हानि॑ । चि॒त् । अ॒द्रि॒ऽवः॒ । जना॑नाम् । श॒ची॒ऽप॒ते॒ ।
वृ॒ह । मा॒याः । अ॒ना॒न॒त॒ ॥

सायणभाष्यम्

हेअद्रिवः आदृणात्यनेनेत्यद्रिर्वज्रः तद्वन् शचीपते इन्द्र जनानांशत्रूणांदृह्ळानिचित् दृढानिस्थिराण्यपि पुराणिबलानिवा विवृह वि- भिंधि विविधमुन्मूलयेत्यर्थः हेअनानत अप्रह्वीभूत सर्वोच्छ्रितेन्द्र मायाश्चशत्रुभिर्निर्मिताः विवृह विनाशय ॥ ९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २२