मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ४५, ऋक् १७

संहिता

यो गृ॑ण॒तामिदासि॑था॒पिरू॒ती शि॒वः सखा॑ ।
स त्वं न॑ इन्द्र मृळय ॥

पदपाठः

यः । गृ॒ण॒ताम् । इत् । आसि॑थ । आ॒पिः । ऊ॒ती । शि॒वः । सखा॑ ।
सः । त्वम् । नः॒ । इ॒न्द्र॒ । मृ॒ळ॒य॒ ॥

सायणभाष्यम्

हेइन्द्र यस्त्वं ऊतीऊत्या रक्षयाशिवःसुखकरः अतएवसखामित्रभूतश्चसन् गृणतामित् स्तुवतामस्माकमेवआपिर्बंधुरासिथ पुराबभूवि- थ सतादृशस्त्वं नोस्मान् इदानींमृळय सुखय ॥ १७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २४