मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ४७, ऋक् ६

संहिता

धृ॒षत्पि॑ब क॒लशे॒ सोम॑मिन्द्र वृत्र॒हा शू॑र सम॒रे वसू॑नाम् ।
माध्यं॑दिने॒ सव॑न॒ आ वृ॑षस्व रयि॒स्थानो॑ र॒यिम॒स्मासु॑ धेहि ॥

पदपाठः

धृ॒षत् । पि॒ब॒ । क॒लशे॑ । सोम॑म् । इ॒न्द्र॒ । वृ॒त्र॒ऽहा । शू॒र॒ । स॒म्ऽअ॒रे । वसू॑नाम् ।
माध्य॑न्दिने । सव॑ने । आ । वृ॒ष॒स्व॒ । र॒यि॒ऽस्थानः॑ । र॒यिम् । अ॒स्मासु॑ । धे॒हि॒ ॥

सायणभाष्यम्

हेशूर शौर्यवन्निन्द्र वृत्रहा वृत्राणामावरकाणांशत्रूणांहन्तात्वं वसूनांधनानांसमरेसंग्रामे निमित्तभूतेसति कलशेद्रोणकलशेवस्थितंसो- मंधृषत् धृष्टंयथाभवतितथापिब अपिच माध्यंदिने सवने आवृषस्व आसिंचस्व जठरंसोमेनपूरय सर्वैन्द्रंहिमाध्यंद्रिनंसवनं किंचरयिस्थानः रयीणांधनानांस्थानभूतस्त्वंरयिंधनमस्मासुधेहिधारय ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३१