मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ४७, ऋक् १२

संहिता

इन्द्र॑ः सु॒त्रामा॒ स्ववाँ॒ अवो॑भिः सुमृळी॒को भ॑वतु वि॒श्ववे॑दाः ।
बाध॑तां॒ द्वेषो॒ अभ॑यं कृणोतु सु॒वीर्य॑स्य॒ पत॑यः स्याम ॥

पदपाठः

इन्द्रः॑ । सु॒ऽत्रामा॑ । स्वऽवा॑न् । अवः॑ऽभिः । सु॒ऽमृ॒ळी॒कः । भ॒व॒तु॒ । वि॒श्वऽवे॑दाः ।
बाध॑ताम् । द्वेषः॑ । अभ॑यम् । कृ॒णो॒तु॒ । सु॒ऽवीर्य॑स्य । पत॑यः । स्या॒म॒ ॥

सायणभाष्यम्

सुत्रामासुष्ठुत्राता स्ववान् धनवान् सइन्द्रः अवोभीरक्षणैःसुमृळीकः सुष्ठुसुखयिताभवतु तथाचविश्ववेदाःसर्वधनःसर्वविद्वान्वासइन्द्रः द्वेषःद्वेष्टृन् शत्रून्बाधतां हिनस्तु अभयंभयरहितंचास्माकंकृणोतु करोतु वयंचतत्प्रसादात् सुवीर्यस्यशोभनवीर्यस्यपतयःस्याम भवेम ॥ १२ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३२