मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ४७, ऋक् १५

संहिता

क ईं॑ स्तव॒त्कः पृ॑णा॒त्को य॑जाते॒ यदु॒ग्रमिन्म॒घवा॑ वि॒श्वहावे॑त् ।
पादा॑विव प्र॒हर॑न्न॒न्यम॑न्यं कृ॒णोति॒ पूर्व॒मप॑रं॒ शची॑भिः ॥

पदपाठः

कः । ई॒म् । स्त॒व॒त् । कः । पृ॒णा॒त् । कः । य॒जा॒ते॒ । यत् । उ॒ग्रम् । इत् । म॒घऽवा॑ । वि॒श्वहा॑ । अवे॑त् ।
पादौ॑ऽइव । प्र॒ऽहर॑न् । अ॒न्यम्ऽअ॑न्यम् । कृ॒णोति॑ । पूर्व॑म् । अप॑रम् । शची॑भिः ॥

सायणभाष्यम्

कःस्तोता ईमेनमिन्द्रंस्तवत् स्तुयात् स्तोतुंशक्नुयात् कोवापृणात् एनंप्रीणयेत् कश्चयजाते एनंहविर्भिर्यजेत यद्यस्मात् अयंमघवाधन- वानिन्द्रःउग्रमित् उद्गूर्णमेव विश्वहासर्वदाअवेत् आत्मानंवेत्तिजानातिसर्वदाउग्रएवभवति तस्मात्कारणात् नकोप्येनंस्तोतुंप्रीणयितुं- यष्टुंवाशक्नोतीतिभावः इतोपिस्तुत्यादेरविषयइत्याह—यस्मादयमिन्द्रःशचीभिरात्मीयाभिःप्रज्ञाभिःपूर्वंप्रथमभाविनंसन्तं स्तोतारंअपरं- पश्चाद्भाविनंचअन्यमन्यंपरस्परव्यतिहारेणकृणोतिकरोति यःप्रथमभावी मुख्यस्तोतातंजघन्यंकरोति यश्चजघन्यः स्तोतातंमुख्यंकरोति तत्रदृष्टान्तः—प्रहरन् पादाविवपादौप्रहरन् मार्गेप्रक्षिपन् पुरुषःपूर्वंपादमपरंकरोति अपरंचपूर्वंतद्वत् अतोपिकारणात् इन्द्रःस्तुत्यादेरवि- षयइतिभावः एतदादिकेनपंचर्चेनइन्द्रस्यातिस्वातंत्र्यंप्रतिपाद्यते ॥ १५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३२