मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ४८, ऋक् ९

संहिता

त्वं न॑श्चि॒त्र ऊ॒त्या वसो॒ राधां॑सि चोदय ।
अ॒स्य रा॒यस्त्वम॑ग्ने र॒थीर॑सि वि॒दा गा॒धं तु॒चे तु नः॑ ॥

पदपाठः

त्वम् । नः॒ । चि॒त्रः । ऊ॒त्या । वसो॒ इति॑ । राधां॑सि । चो॒द॒य॒ ।
अ॒स्य । रा॒यः । त्वम् । अ॒ग्ने॒ । र॒थीः । अ॒सि॒ । वि॒दाः । गा॒धम् । तु॒चे । तु । नः॒ ॥

सायणभाष्यम्

हेवसो वाराकाग्ने चित्रोदर्शनीयस्त्वंऊत्यारक्षयासह राधांसिधनानिनोस्मभ्यंचोदय प्रेरय सर्वत्रलोकेपरिदृश्यमानस्यरायोधनस्यत्वरं- थीरसि रंहितानेताभवसि अतःकारणात् अस्मभ्यं धनानिप्रेरयेत्यर्थः अपिच नोस्माकंतुचेअपत्यनामैतत् अपत्यायअपतनहेतुभूताय पुत्रा- दयेगाधं प्रतिष्ठांतुक्षिप्रंविदाः लंभय ॥ ९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः