मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ४८, ऋक् ११

संहिता

आ स॑खायः सब॒र्दुघां॑ धे॒नुम॑जध्व॒मुप॒ नव्य॑सा॒ वचः॑ ।
सृ॒जध्व॒मन॑पस्फुराम् ॥

पदपाठः

आ । स॒खा॒यः॒ । स॒बः॒ऽदुघा॑म् । धे॒नुम् । अ॒ज॒ध्व॒म् । उप॑ । नव्य॑सा । वचः॑ ।
सृ॒जध्व॑म् । अन॑पऽस्फुराम् ॥

सायणभाष्यम्

हेसखायः समानख्यानाअध्वर्यवः सबर्दुघां सबरितिपयसोनाम अमरणहेतुभूतस्यपयसोदोग्ध्रींधेनुंगांआअजध्वं अभिगच्छत प्राप्नुत केनसाधनेन नव्यसानवीयसा नवतरेणवचःवचसा आह्वानरूपेणशब्देन तदनंतरंअनपस्फुरां स्फुरतिर्वधकर्मा अनपबाध्यंतांधेनुंउपसृ- जध्वं वत्सेनोपसृष्टांकुरुत मरुद्देवत्यत्वात् मरुतांयागायपयोदोग्धुमितिशेषः अथवामरुतांमातापृश्न्याख्यामाध्यमिकावाग्धेनुः हेसखायः स्तोतारः सबर्दुघांमरुज्जनहेतुभूतस्यपयसोदोग्ध्रींधेनुंपृश्निंनव्यसानवतरेणवचसास्तोत्रेणउपाजध्वमुपागच्छत अनपस्फुरांअनपबाधनीयां- तांसृजध्वं बन्धनाद्विसृजत मुंचत ईदृशीमहतीधेनुः मरुतांमाताकिमुवक्तव्यंतेषांमाहात्म्यमितिमरुत् स्तुतिः ॥ ११ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः