मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ४८, ऋक् १२

संहिता

या शर्धा॑य॒ मारु॑ताय॒ स्वभा॑नवे॒ श्रवोऽमृ॑त्यु॒ धुक्ष॑त ।
या मृ॑ळी॒के म॒रुतां॑ तु॒राणां॒ या सु॒म्नैरे॑व॒याव॑री ॥

पदपाठः

या । शर्धा॑य । मारु॑ताय । स्वऽभा॑नवे । श्रवः॑ । अमृ॑त्यु । धुक्ष॑त ।
या । मृ॒ळी॒के । म॒रुता॑म् । तु॒राणा॑म् । या । सु॒म्नैः । ए॒व॒ऽयाव॑री ॥

सायणभाष्यम्

याधेनुः अमृत्युअमरणहेतुश्रवोन्नंपयोलक्षणंमारुतायमरुत्संघायधुक्षतअधुक्षत् कीदृशाय शर्धायप्रसहनशीलाय स्वभानवेस्वायत्तदीप्त- ये याचतुराणांक्षिप्रकारिणांमरुतांमृळीकेसुखेतत्परावर्तते याचसुम्नैः सुखैर्हेतुभूतैः एवयावरीएवैर्गंतृभिरश्वैः मध्यमस्थानैरुदकैर्वासहया- तीअन्येषामपिसुखार्थंवृष्टिजलैः सहागच्छन्ती तांधेनुंउपाजध्वमितिपूर्वत्रान्वयः अत्रापिपूर्ववन्मरुत्स्तुतिरधिगन्तव्या ॥ १२ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः