मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ४८, ऋक् १६

संहिता

आ मा॑ पूष॒न्नुप॑ द्रव॒ शंसि॑षं॒ नु ते॑ अपिक॒र्ण आ॑घृणे ।
अ॒घा अ॒र्यो अरा॑तयः ॥

पदपाठः

आ । मा॒ । पू॒ष॒न् । उप॑ । द्र॒व॒ । शंसि॑षम् । नु । ते॒ । अ॒पि॒ऽक॒र्णे । आ॒घृ॒णे॒ ।
अ॒घाः । अ॒र्यः । अरा॑तयः ॥

सायणभाष्यम्

हेपूषन् मामांआद्रव रक्षणार्थमभिगच्छ हेआघृणे आगतदीप्ते अघाःआहंत्रीः अर्यः अरीः अभिगंत्रीः अरातयः शत्रुभूताः प्रजाः उपद्रव- बाधस्व उपपूर्वेद्रवतिर्बाधायांवर्तते यथाप्रजांपशून्यजमानस्यउपदोद्रावयति अहंचतेतवअपिकर्णेकर्णावपिगतेसमीपदेशेस्थितः सन् नुक्षिप्रंशंसिषंप्रशंसामि ॥ १६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः