मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ४८, ऋक् १७

संहिता

मा का॑क॒म्बीर॒मुद्वृ॑हो॒ वन॒स्पति॒मश॑स्ती॒र्वि हि नीन॑शः ।
मोत सूरो॒ अह॑ ए॒वा च॒न ग्री॒वा आ॒दध॑ते॒ वेः ॥

पदपाठः

मा । का॒क॒म्बीर॑म् । उत् । वृ॒हः॒ । वन॒स्पति॑म् । अश॑स्तीः । वि । हि । नीन॑शः ।
मा । उ॒त । सूरः॑ । अह॒रिति॑ । ए॒व । च॒न । ग्री॒वाः । आ॒ऽदध॑ते । वेरिति॒ वेः ॥

सायणभाष्यम्

ऋषिः पुत्रपौत्रसहितमात्मानंबहुपक्ष्याश्रयवनस्पतित्वेनरूपयन् तस्यानुद्धारमाशास्ते हेपूषन् माकाकंबीरंकाकानांभर्तारंवनस्पतिंवृ- क्षंमाउद्वृहः उद्धर माबाधस्व पुत्रपौत्रादिभिः सखीभूतैरुपेतंअन्यैश्चबहुभिराश्रितंमांमाहिंसीरित्यर्थः हिशब्दश्चार्थे अशस्तीरशंसनीयाः अशंसनीयस्यदुः खस्यकीर्तयित्रीर्वाशत्रुभूताः प्रजाः विनीनशोहि विनाशयच मोतमाचसूरः प्रेरकः शत्रुः एवएवंमाअहःअस्मान्माहर्षीत् एवमित्यभिसंबन्धात् आख्यातस्योदात्तवत्वाच्चअश्रुतोपियथेत्येतद्वाक्येध्याह्रियते ग्रीवाःगिरन्तिअन्तरवस्थापयन्तिबन्धन्तीतिग्रीवाःदा- मानि यथाव्याधाः वेः पक्षिणोहरणार्थंग्रीवाः दामानिजालरूपाणिआदधते भूम्यांनिदधते तैश्चनिहितैः पक्षिणोहरन्ति एवमस्मान् बन्ध- नोपायैः शत्रर्माहार्षीरित्यर्थः ॥ १७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः