मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ४८, ऋक् २२

संहिता

स॒कृद्ध॒ द्यौर॑जायत स॒कृद्भूमि॑रजायत ।
पृश्न्या॑ दु॒ग्धं स॒कृत्पय॒स्तद॒न्यो नानु॑ जायते ॥

पदपाठः

स॒कृत् । ह॒ । द्यौः । अ॒जा॒य॒त॒ । स॒कृत् । भूमिः॑ । अ॒जा॒य॒त॒ ।
पृश्न्याः॑ । दु॒ग्धम् । स॒कृत् । पयः॑ । तत् । अ॒न्यः । न । अनु॑ । जा॒य॒ते॒ ॥

सायणभाष्यम्

सकृद्धसकृदेवद्यौरजायत उदपद्यत सकृदुत्पन्नैवस्थिताभवति नपुनस्तस्यांनष्टायांअन्या तत्सदृशीद्यौर्जायते भूमिश्चसकृदेवाजायत पृश्न्याः मरुतांमातुर्गोः पयश्चसकृदेकवारमेवदुग्धं यस्मात्पयसोमरुतोजज्ञिरे पृश्नियैवैपयसोमरुतोजाताइतितैत्तिरीयकम् । यथाद्यावापृथि- व्यौसकृदेवोत्पद्येते एवंपृश्निरपिसकृत् दुग्धेनैवपयसोमरुतोजीजनत् ततःपरंअन्यः पदार्थोनानुजायते तत्सदृशोनोत्पद्यते ॥ २२ ॥

स्तुषेजनमितिपंचदशर्चंषष्ठंसूक्तं भारद्वाजस्यऋजिश्वनआर्षं वैश्वदेवं अंत्याषट्पंचाशदक्षराशक्वरी शिष्टास्त्रिष्टुभः तथाचानुक्रान्तं— स्तुषेपंचोनाऋजिश्वाहवैश्वदेवंहशक्वर्यन्तमिति । व्यूह्ळेदशरात्रेपंचमेहनिइदंवैश्वदेवनिविद्धानं सूत्रितंच—ऋभुर्विभ्वास्तुषेजनमितिवैश्व- देवमिति । आद्यामहानाम्नीव्रतेजप्या ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः