मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ५०, ऋक् २

संहिता

सु॒ज्योति॑षः सूर्य॒ दक्ष॑पितॄननागा॒स्त्वे सु॑महो वीहि दे॒वान् ।
द्वि॒जन्मा॑नो॒ य ऋ॑त॒सापः॑ स॒त्याः स्व॑र्वन्तो यज॒ता अ॑ग्निजि॒ह्वाः ॥

पदपाठः

सु॒ऽज्योति॑षः । सू॒र्य॒ । दक्ष॑ऽपितॄन् । अ॒ना॒गाः॒ऽत्वे । सु॒ऽम॒हः॒ । वी॒हि॒ । दे॒वान् ।
द्वि॒ऽजन्मा॑नः । ये । ऋ॒त॒ऽसापः॑ । स॒त्याः । स्वः॑ऽवन्तः । य॒ज॒ताः । अ॒ग्नि॒ऽजि॒ह्वाः ॥

सायणभाष्यम्

हेसुमहः शोभनदीप्ते सूर्य सर्वस्यप्रेरक दक्षपितॄन्दक्षः पितामहोयेषांतेदक्षपितरः पितृशब्दोहिसामान्येनपूर्वपुरुषत्वमात्रंब्रूते यथाआहं- पितॄन्त्सुविदत्राँअवित्सीति । एषांदक्षपितृत्वंचअदितिर्ह्यजनिष्टेतिमंत्रादवगम्यते । ईदृशान् ज्योतिषः शोभनज्योतिष्कान् देवान् अना- गास्त्वेअनपराधत्वे वीहिकामयस्व यथास्माकंअपराधंतेनकुर्वन्तितथाकुर्याइत्यर्थः येदेवाः द्विजन्मानः द्वयोर्लोकयोर्जायमानाःप्रादुर्भवन्तः ऋतसापः ऋतंयज्ञंस्पृशन्तः सत्याःअवितथाः सत्यवादिनोवा स्वर्वन्तोधनवन्तः यजतायष्टव्याः अग्निजिह्वाः अग्निः जिह्वास्थनीयोयेषां- ते एवंभूतायेदेवाः सन्ति तान् देवान्वीहीत्यन्वयः ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः