मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ५१, ऋक् १२

संहिता

नू स॒द्मानं॑ दि॒व्यं नंशि॑ देवा॒ भार॑द्वाजः सुम॒तिं या॑ति॒ होता॑ ।
आ॒सा॒नेभि॒र्यज॑मानो मि॒येधै॑र्दे॒वानां॒ जन्म॑ वसू॒युर्व॑वन्द ॥

पदपाठः

नु । स॒द्मान॑म् । दि॒व्यम् । नंशि॑ । दे॒वाः॒ । भार॑त्ऽवाजः । सु॒ऽम॒तिम् । या॒ति॒ । होता॑ ।
आ॒सा॒नेभिः॑ । यज॑मानः । मि॒येधैः॑ । दे॒वाना॑म् । जन्म॑ । व॒सु॒ऽयुः । व॒व॒न्द॒ ॥

सायणभाष्यम्

अनयाऋषिरात्मानंपरोक्षवदाह—हेदेवाः भारद्वाजःभरद्वाजगोत्रजः होतास्तोतायमृषिः दिव्यंदिविभवंसद्भानंसदनंस्थानंनुक्षिप्रंनंशि व्याप्नोतु तथासुमतिंशोभनांमतिंयुष्मदीयामनुग्रहबुद्धिंच यातियाचते यातिर्याच्ञाकर्मा तदर्थंआसानेभिः आसीनैः सत्रासनंकुर्वद्भिः मिये- धैर्मेध्यैर्मेधार्हैः अन्ययजमानैः सार्धं यजमानः यागंकुर्वन्नयमृषिः वसूयुर्वसूनिधनान्यात्मनइच्छन् देवानांजन्मजनंसंघंववंदवंदते स्तौति ॥ १२ ॥ दशरात्रस्यचतुर्थेहनिप्रउगशस्त्रेअपत्यंवृजिनमित्येषवैश्वदेवस्तृचः सूत्रितंच—अपत्यंवृजिनंरिपुमंबितमेनदीतमइत्यानुष्टुभंप्रउगमिति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १३