मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ५२, ऋक् ९

संहिता

उप॑ नः सू॒नवो॒ गिरः॑ शृ॒ण्वन्त्व॒मृत॑स्य॒ ये ।
सु॒मृ॒ळी॒का भ॑वन्तु नः ॥

पदपाठः

उप॑ । नः॒ । सू॒नवः॑ । गिरः॑ । शृ॒ण्वन्तु॑ । अ॒मृत॑स्य । ये ।
सु॒ऽमृ॒ळी॒काः । भ॒व॒न्तु॒ । नः॒ ॥

सायणभाष्यम्

अमृतस्यमरणरहितस्यप्रजापतेः यसूनवः पुत्राः नेदेवाःनोस्माकंगिरःस्तुतीः उपशृण्वन्तु नोस्माकंसुमृळीकाः सुष्ठुमृडयितारः सुखयि- तारश्चभवन्तु ॥ ९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १५