मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ५२, ऋक् १२

संहिता

इ॒मं नो॑ अग्ने अध्व॒रं होत॑र्वयुन॒शो य॑ज ।
चि॒कि॒त्वान्दैव्यं॒ जन॑म् ॥

पदपाठः

इ॒मम् । नः॒ । अ॒ग्ने॒ । अ॒ध्व॒रम् । होतः॑ । व॒यु॒न॒ऽशः । य॒ज॒ ।
चि॒कि॒त्वान् । दैव्य॑म् । जन॑म् ॥

सायणभाष्यम्

हेहोतः देवानामाह्वातरग्ने दैव्यंदेवसंबन्धिनंजनंसंघंयजनीयं चिकित्वान् जानंस्त्वंनोस्मदीयमिममध्वरंहिंसारहितंयज्ञंवयुनशः ज्ञानक्रमेणयथानुपूर्व्यादेवाबुद्धिस्थाः तथायज यागंकुरु ॥ १२ ॥ वैश्वदेवशस्त्रस्यविश्वेदेवाइतियाज्या सूत्रितंच—आश्रुत्यैत्वेतिशस्त्वाजपेद्विस्वेदेवाः श्रृणुतेमंहवंमइतियाज्येति । वैश्वदेवेपशौएषैवया- ज्या सूत्रितंच—विश्वेदेवाःश्रृणुतेमंहवंमेयेकेचज्मामहिनोअहिमायाइति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १६