मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ५२, ऋक् १४

संहिता

विश्वे॑ दे॒वा मम॑ शृण्वन्तु य॒ज्ञिया॑ उ॒भे रोद॑सी अ॒पां नपा॑च्च॒ मन्म॑ ।
मा वो॒ वचां॑सि परि॒चक्ष्या॑णि वोचं सु॒म्नेष्विद्वो॒ अन्त॑मा मदेम ॥

पदपाठः

विश्वे॑ । दे॒वाः । मम॑ । शृ॒ण्व॒न्तु॒ । य॒ज्ञियाः॑ । उ॒भे इति॑ । रोद॑सी॒ इति॑ । अ॒पाम् । नपा॑त् । च॒ । मन्म॑ ।
मा । वः॒ । वचां॑सि । प॒रि॒ऽचक्ष्या॑णि । वो॒च॒म् । सु॒म्नेषु॑ । इत् । वः॒ । अन्त॑माः । म॒दे॒म॒ ॥

सायणभाष्यम्

यज्ञियायज्ञार्हाविश्वेदेवाः मममदीयं मन्ममननीयं स्तोत्रं श्रृण्वन्तु चित्तेवधारयन्तु तथाउभेरोदसी द्यावापृथिव्यौअपांनपात् मध्य- मस्थानोग्निश्च अस्मदीयंस्तो त्रंश्रृण्वन्तु अथप्रत्यक्षकृतः हेदेवाः वोयुष्मभ्यंपरिचक्ष्याणि वर्जनीयानि वचांसिस्तोत्राणि मावोचंमाब्रवीमि अपितुसमीचीनानिअतोवोयुष्माकमन्तमाः अन्तिकतमाःसन्तोवयं सुम्नेष्वित् युष्माभिर्दत्तेषुसुखेष्वेववर्तमानाः मदेम मोदेम ॥ १४ ॥ आग्रयणेवैश्वदेवस्ययेकेचज्मेतियाज्या सूत्रितंच—विश्वेदेवासआगतयेकेचज्मामहिनोअहिमायाइति । वैश्वदेवपुरोडाशस्यैषैवायाज्या सूत्रमुदाहृतम् ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १६