मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ५३, ऋक् ५

संहिता

परि॑ तृन्धि पणी॒नामार॑या॒ हृद॑या कवे ।
अथे॑म॒स्मभ्यं॑ रन्धय ॥

पदपाठः

परि॑ । तृ॒न्धि॒ । प॒णी॒नाम् । आर॑या । हृद॑या । क॒वे॒ ।
अथ॑ । ई॒म् । अ॒स्मभ्य॑म् । र॒न्ध॒य॒ ॥

सायणभाष्यम्

हेकवे प्राज्ञ पूषन् पणीनांवणिजांलुब्धानांहृदयाहृदयानिकठिनानिआरयासूक्ष्मलोहाग्रोदंडः प्रतोदइत्यारेतिचाख्यायते तथापरितृन्धि परिविध्यहृद्गतंकाठिन्यमपनयेत्यर्थः अथानन्तरं ईमेनान्पणीन् अस्मभ्यंरंधय वशीकुरु ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १७