मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ५६, ऋक् ३

संहिता

उ॒तादः प॑रु॒षे गवि॒ सूर॑श्च॒क्रं हि॑र॒ण्यय॑म् ।
न्यै॑रयद्र॒थीत॑मः ॥

पदपाठः

उ॒त । अ॒दः । प॒रु॒षे । गवि॑ । सूरः॑ । च॒क्रम् । हि॒र॒ण्यय॑म् ।
नि । ऐ॒र॒य॒त् । र॒थिऽत॑मः ॥

सायणभाष्यम्

उतापिच सूरः प्रेरकः रथीतमः अतिश्येनरथीनेतृतमोवापूषापरुषेपरुष्मतिपर्ववतिभास्वतिवागविगच्छतीतिगैरादित्यः तस्मिन् हिर- ण्ययंहिरण्यंसुवर्णनिर्मितंअदस्तद्रथस्यच्क्रंन्यैरयत् नितरां प्रेरयतिस्म ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २२