मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ५८, ऋक् ४

संहिता

पू॒षा सु॒बन्धु॑र्दि॒व आ पृ॑थि॒व्या इ॒ळस्पति॑र्म॒घवा॑ द॒स्मव॑र्चाः ।
यं दे॒वासो॒ अद॑दुः सू॒र्यायै॒ कामे॑न कृ॒तं त॒वसं॒ स्वञ्च॑म् ॥

पदपाठः

पू॒षा । सु॒ऽबन्धुः॑ । दि॒वः । आ । पृ॒थि॒व्याः । इ॒ळः । पतिः॑ । म॒घऽवा॑ । द॒स्मऽव॑र्चाः ।
यम् । दे॒वासः॑ । अद॑दुः । सू॒र्यायै॑ । कामे॑न । कृ॒तम् । त॒वस॑म् । सु॒ऽअञ्च॑म् ॥

सायणभाष्यम्

पूषापोषकोदेवः दिवआ द्युलोकस्यचपृथिव्याश्चसुबन्धुः शोभनोबन्धुर्भवति तथाइळस्पतिः इळायाअन्नस्यपतिः मघवा मघमितिधन- नामतद्वान् यद्वा मंहतेर्दानकर्मणोभावसाधनोमघशद्बः दानवान् दस्मवर्चाः वर्चइतिरूपनाम दस्मंदर्शनीयं वर्चोयस्यतादृशः यंपूषणंदेवा- सः सर्वेदेवाः सूर्यायैसूर्यस्यपत्न्यै यद्बासावित्र्यैसूर्याख्यायै अश्विनोर्वरणायअददुः दत्तवन्तः पुत्रः पितराववृणी तपूषेतिहिश्रूयते—कीदृशं- पूषणं कामेनपश्वादिविषयेणकृतं स्तोतृभिर्वशीकृतं तवसंबलवन्तंप्रवृद्धं वास्वंचंस्वंचनंसुष्ठुगच्छन्तं एवंविधंयंपूषणंददुः सपूषासुबन्धु- रित्यन्वयः ॥ ४ ॥

प्रनुवोचेतिदशर्चंदशमंसूक्तंभरद्वाजस्यार्षं इन्द्राग्निदेवताकं सप्तम्याद्याश्चतस्त्रोनुष्टुभः शिष्टाः षट्बृहत्यः तथाचानुक्रान्तं—प्रनुदशैन्द्रा- ग्नंतुबार्हतंचतुरनुष्टुबन्तमिति । गतोविनियोगः ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २४