मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ६१, ऋक् ४

संहिता

प्र णो॑ दे॒वी सर॑स्वती॒ वाजे॑भिर्वा॒जिनी॑वती ।
धी॒नाम॑वि॒त्र्य॑वतु ॥

पदपाठः

प्र । नः॒ । दे॒वी । सर॑स्वती । वाजे॑भिः । वा॒जिनी॑ऽवती ।
धी॒नाम् । अ॒वि॒त्री । अ॒व॒तु॒ ॥

सायणभाष्यम्

देवी दानादिगुणयुक्ता वाजिनीवती वाजोन्नंयस्यांक्रियायांसावाजिनी तद्युक्ता धीनां द्यातॄणांस्तोतॄणांअवित्रीरक्षित्री एवंभूतासर- स्वती वाजेभिरन्नैर्नोस्मान्प्रावतुप्रकर्षेणतर्पयतु ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३०