मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ६२, ऋक् १

संहिता

स्तु॒षे नरा॑ दि॒वो अ॒स्य प्र॒सन्ता॒श्विना॑ हुवे॒ जर॑माणो अ॒र्कैः ।
या स॒द्य उ॒स्रा व्युषि॒ ज्मो अन्ता॒न्युयू॑षत॒ः पर्यु॒रू वरां॑सि ॥

पदपाठः

स्तु॒षे । नरा॑ । दि॒वः । अ॒स्य । प्र॒ऽसन्ता॑ । अ॒श्विना॑ । हु॒वे॒ । जर॑माणः । अ॒र्कैः ।
या । स॒द्यः । उ॒स्रा । वि॒ऽउषि॑ । ज्मः । अन्ता॑न् । युयू॑षतः । परि॑ । उ॒रु । वरां॑सि ॥

सायणभाष्यम्

यस्य नि:श्वसितं वेदा यो वेदेभ्योऽखिलं जगत् । निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम् ॥ १ ॥

अथ पंचमाष्टके प्रथमोऽध्याय आरभ्यते । षष्ठमंडलस्य षष्ठेऽनुवाके चतुर्दश सूक्तानि । तत्र स्तुषे नरेत्येकादशर्चं प्रथमं सूक्तं, अत्रेयमनुवाकानुक्रमणिका स्तुष एकादशाश्विनं त्विति । मंडलद्रष्टा बार्हस्पत्यो भारद्वाज ऋषि: । अनुक्तत्वात्त्रिष्टुप्छन्द:, अश्विनौ देवता । प्रातरनुवाकाश्विने क्रतौ इदमादिके द्वे सूक्ते आश्विनशस्त्रे चैत एव सूत्रितं च स्तुषे नरेति सूक्ते इति ।

दिवो द्युलोकस्य नरा नेतारो अस्य भुवनस्य प्रसन्ता प्रसन्तौ प्रभवन्तावीश्वरौ अश्विन अश्विनौ अश्व्वैरन्वितौ स्तुषे प्रगीतमंत्रसाध्यै: स्तोत्रै: स्तोतुम् अर्कै: अर्चनीयमंत्रसाध्यै: शस्त्रै: जरमाण: स्तुतिं कुर्वन् हुवे आह्वयामि । कीद्रुशावित्यपेक्षायां या यौ सद्यएव उस्रा शत्रूणां निवारकौ व्युषि व्युष्टौ निशाया: समाप्तौ ज्म: पृथिव्या: अन्तान् पर्यन्तान् उरु पुरूणि वरांसि रूपस्यावरकाणि तमांसि च परि परित: युयूषत: पृथक्कुरुत: । अथवा वरांसि तेजांसि तमोनिवारणान्परि युयूषत: विस्तारयत: ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः