मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ६७, ऋक् ८

संहिता

ता जि॒ह्वया॒ सद॒मेदं सु॑मे॒धा आ यद्वां॑ स॒त्यो अ॑र॒तिरृ॒ते भूत् ।
तद्वां॑ महि॒त्वं घृ॑तान्नावस्तु यु॒वं दा॒शुषे॒ वि च॑यिष्ट॒मंहः॑ ॥

पदपाठः

ता । जि॒ह्वया॑ । सद॑म् । आ । इ॒दम् । सु॒ऽमे॒धाः । आ । यत् । वा॒म् । स॒त्यः । अ॒र॒तिः । ऋ॒ते । भूत् ।
तत् । वा॒म् । म॒हि॒ऽत्वम् । घृ॒त॒ऽअ॒न्नौ॒ । अ॒स्तु॒ । यु॒वम् । दा॒शुषे॑ । वि । च॒यि॒ष्ट॒म् । अंहः॑ ॥

सायणभाष्यम्

ता तौ निवावरुणौ युवां सुमधाः प्राज्ञः जिह्वया वाचा सदं सर्वदा इदं जलं आयाचते । आ इत्युपमार्गदर्शनाद्योग्यक्रियाध्याहाराद्याचत- इत्यध्याह्रियते । पूर्वस्यामृचि जलस्य प्रकृतत्वात् बुद्धौ विपरिवर्तमानं जलं इदंशब्देन परामृश्यते । यद्यदा वां युवयोररति रभिगन्ता ऋते यज्ञे सत्यो मायारहितः आभूत् आभवति । हे घृतान्नौ तन्महित्वमपक्षितप्रदातृत्वलक्षणं वां युवयोरस्तु किं च युवं युवां दाशुषे दाशुषो यजमानस्य षष्ठ्यर्थे चतुर्थी अंहः पापं विचयिष्टं विनाशयतमित्यर्थः ॥ ८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १०