मण्डलवर्गीकरणम्

मण्डलम् ६, सूक्तम् ७३, ऋक् ३

संहिता

बृह॒स्पति॒ः सम॑जय॒द्वसू॑नि म॒हो व्र॒जान्गोम॑तो दे॒व ए॒षः ।
अ॒पः सिषा॑स॒न्त्स्व१॒॑रप्र॑तीतो॒ बृह॒स्पति॒र्हन्त्य॒मित्र॑म॒र्कैः ॥

पदपाठः

बृह॒स्पतिः॑ । सम् । अ॒ज॒य॒त् । वसू॑नि । म॒हः । व्र॒जान् । गोऽम॑तः । दे॒वः । ए॒षः ।
अ॒पः । सिसा॑सन् । स्वः॑ । अप्र॑तिऽइतः । बृह॒स्पतिः॑ । हन्ति॑ । अ॒मित्र॑म् । अ॒र्कैः ॥

सायणभाष्यम्

देवोद्योतमानः एषप्रसिद्धोबृहस्पतिः वसूनि पणीनामसुराणां बलस्य वा धनानि महो महतो गोमतोगोसहितान् व्रजांश्च समजयत् तथा च निगमौ-बृहस्पतिर्गोवपुषोवलस्यनिर्मज्जानंनपर्वणोजभारेति । दूरमितपणयोवरीयउद्गावोयन्द्तुमिनतीरृतेन । बृहस्पद्तिर्याअविन्द- न्निगूह्ळाः सोमोग्रावाणऋषयश्चविप्राइति । किंच बृहस्पतिः अप्रतीतः केनाप्यप्रतिगतः सिषासन् संभक्तु मिच्छन् स्वः स्वर्गस्य अमित्रं असुरं अर्कैरर्चनसाधनैर्मंत्रैर्हन्ति अर्कोमंत्रोभवतियदेनेनार्चस् न्तीतियास्कः ॥ ३ ॥

सोमारुद्रेतिचतुरृचं त्रयादेशं सूक्तं भरद्वाजस्यार्षं त्रैष्टुभं सोमारुद्रदेवताकं अनुक्रम्यते च सोमारुद्राचतुष्कं सोमारौद्रमिति । विनियोगोलैंगिकः ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १७