मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् १२, ऋक् ३

संहिता

त्वं वरु॑ण उ॒त मि॒त्रो अ॑ग्ने॒ त्वां व॑र्धन्ति म॒तिभि॒र्वसि॑ष्ठाः ।
त्वे वसु॑ सुषण॒नानि॑ सन्तु यू॒यं पा॑त स्व॒स्तिभि॒ः सदा॑ नः ॥

पदपाठः

त्वम् । वरु॑णः । उ॒त । मि॒त्रः । अ॒ग्ने॒ । त्वाम् । व॒र्ध॒न्ति॒ । म॒तिऽभिः॑ । वसि॑ष्ठाः ।
त्वे इति॑ । वसु॑ । सु॒ऽस॒ण॒नानि॑ । स॒न्तु॒ । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥

सायणभाष्यम्

हे अग्ने त्वं वरुणोसि उतापि च त्वं मित्रोसि जगतः प्रमीतेस्त्रातासि त्वां वसिष्ठाः मतिभिः स्तुतिभिः वर्धन्ति वर्धयन्ति त्वे त्वयि विद्य- मानानि वसु वसूनि सुसननानि सुसंभजनानि संत्विति स्पष्टमन्यत् ॥ ३ ॥

प्राग्नयइति तृचं त्रयोदशं सूक्तं वसिष्ठस्यार्षं त्रैष्टुभं वैश्वानराग्निदेवताकं तथाचानुक्रान्तंप्राग्नयेवैश्वानरीयमिति । विनियोगोलैंगिकः ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १५