मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् १५, ऋक् १

संहिता

उ॒प॒सद्या॑य मी॒ळ्हुष॑ आ॒स्ये॑ जुहुता ह॒विः ।
यो नो॒ नेदि॑ष्ठ॒माप्य॑म् ॥

पदपाठः

उ॒प॒ऽसद्या॑य । मी॒ळ्हुषे॑ । आ॒स्ये॑ । जु॒हु॒त॒ । ह॒विः ।
यः । नः॒ । नेदि॑ष्ठम् । आप्य॑म् ॥

सायणभाष्यम्

हेअध्वर्यवः उपसद्याय उअपसदनीयाय मीह्ळुषे कामानां वर्षित्रे अग्नये तत्प्रीत्यर्थं आस्ये तस्यैवमुखे हविर्जुहुत । योग्निः नेदिष्ठमासन्नत- ममाप्यं भवति आसन्नतमोबन्धुर्भवतीत्यर्थः आप्यमितिस्वार्थिकस्तद्धितः ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १८