मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् १५, ऋक् ११

संहिता

स नो॒ राधां॒स्या भ॒रेशा॑नः सहसो यहो ।
भग॑श्च दातु॒ वार्य॑म् ॥

पदपाठः

सः । नः॒ । राधां॑सि । आ । भ॒र॒ । ईशा॑नः । स॒ह॒सः॒ । य॒हो॒ इति॑ ।
भगः॑ । च॒ । दा॒तु॒ । वार्य॑म् ॥

सायणभाष्यम्

हे सहसोयहो बलस्यपुत्राग्ने सप्रसिद्धस्त्वं ईशानः सर्वस्य जगतः ईश्वरः सन् नोस्मभ्यं राधांसि धनानि रायः राधइति धननामसु पाठात् आभर आहर । भगश्च भगोदेवोपि वार्यं वरणीयं धनं दातु अस्मभ्यं ददातु । अभ्यासलोपश्छान्दसः भगोत्रसूक्ते निपातभागिनी देवता ॥ ११ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २०