मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् २१, ऋक् १०

संहिता

स न॑ इन्द्र॒ त्वय॑ताया इ॒षे धा॒स्त्मना॑ च॒ ये म॒घवा॑नो जु॒नन्ति॑ ।
वस्वी॒ षु ते॑ जरि॒त्रे अ॑स्तु श॒क्तिर्यू॒यं पा॑त स्व॒स्तिभि॒ः सदा॑ नः ॥

पदपाठः

सः । नः॒ । इ॒न्द्र॒ । त्वऽय॑तायै । इ॒षे । धाः॒ । त्मना॑ । च॒ । ये । म॒घऽवा॑नः । जु॒नन्ति॑ ।
वस्वी॑ । सु । ते॒ । ज॒रि॒त्रे । अ॒स्तु॒ । श॒क्तिः । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥

सायणभाष्यम्

इयमृक् व्याख्यातचरा ॥ १० ॥

पिबासोममिन्द्रमन्दतुत्वेति नवर्चं पंचमं सूक्तम् । अनुक्रम्यते च-पिबनव वैराजमृतेंत्यामिति । वसिष्ठऋषिः आदितोष्टौविराजः नवमी- त्रिष्टुबिन्द्रोदेवता दशरात्रे चतुर्थेहनि निष्केवल्यशस्त्रे पिबासोममिन्द्रेतिषट् स्तोत्रियानुरूपौ सूत्रितं च-वैराजंचेत्पृष्ठं पिबासोममिन्द्रमन्द- तुत्वेति षट्स्तोत्रियानुरूपाविति । महाव्रतेपि निष्केवल्येआद्याः षळृचः सूत्रितं च-पिबासोममिन्द्रमन्दतुत्वेति षळिति । आद्या निष्के- वल्यशस्त्रयाज्या सूत्रितं च-पिबासोममिन्द्रमन्दतुत्वेति याज्येति । चतुर्थेहनि माध्यंदिने सवने होत्रकशस्त्रेषु सप्तविराजः त्रींस्तृचान्- कृत्वाएकैकस्तृचः शंसनीयः तत्र नतेगिरइत्याद्याश्चतस्रऋचः सूत्रितं च-नतेगिरोअपिमृष्येतुरस्य प्रवोमहेमहिवृधेभरध्वमिति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः