मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् २८, ऋक् ५

संहिता

वो॒चेमेदिन्द्रं॑ म॒घवा॑नमेनं म॒हो रा॒यो राध॑सो॒ यद्दद॑न्नः ।
यो अर्च॑तो॒ ब्रह्म॑कृति॒मवि॑ष्ठो यू॒यं पा॑त स्व॒स्तिभि॒ः सदा॑ नः ॥

पदपाठः

वो॒चेम॑ । इत् । इन्द्र॑म् । म॒घऽवा॑नम् । ए॒न॒म् । म॒हः । रा॒यः । राध॑सः । यत् । दद॑त् । नः॒ ।
यः । अर्च॑तः । ब्रह्म॑ऽकृतिम् । अवि॑ष्ठः । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥

सायणभाष्यम्

यत् इन्द्रो महो महतो राधसः संराधकस्य रायो धनस्य द्वितीयार्थे षष्ठी संराधकं महद्धनं नोस्मभ्यं ददत् प्रायच्छत् । यश्चेन्द्रः अर्चतः स्तुवतोब्रह्मकृतिं क्रयमाणं ब्रह्मस्तोत्रं अविष्ठोतिशयेन रक्षिता गन्ता भवति । तमेनं मघवानं धनवन्तमिन्द्रं वोचेमेत् स्तुवेमैव । स्पष्टमन्यत् ॥ ५ ॥

अयं सोमइन्द्रेति पंचर्चं द्वादशंसूक्तं वसिष्ठस्यार्षं त्रैष्टुभमैन्द्रम् । अयंसोमइत्यनुक्रान्तम् । व्यूह्ळेदशरात्रे नवमेहनि अयंसोमइन्द्रेति प्रउ- गशस्त्रे ऎन्द्रस्तृचः सूत्रितंच-अयंसोमइन्द्रतुभ्यंसुन्वआतु प्रब्रह्माणइति षोडशिशस्त्रे ब्रह्मन्वीरइत्येषा त्रिष्टुप् सूत्रितंच-ब्रह्मन्वीरब्रह्मकृति- जुषाणइतित्रिष्टुबिति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १२