मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ३०, ऋक् ५

संहिता

वो॒चेमेदिन्द्रं॑ म॒घवा॑नमेनं म॒हो रा॒यो राध॑सो॒ यद्दद॑न्नः ।
यो अर्च॑तो॒ ब्रह्म॑कृति॒मवि॑ष्ठो यू॒यं पा॑त स्व॒स्तिभि॒ः सदा॑ नः ॥

पदपाठः

वो॒चेम॑ । इत् । इन्द्र॑म् । म॒घऽवा॑नम् । ए॒न॒म् । म॒हः । रा॒यः । राध॑सः । यत् । दद॑त् । नः॒ ।
यः । अर्च॑तः । ब्रह्म॑ऽकृतिम् । अवि॑ष्ठः । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥

सायणभाष्यम्

एषासिद्धा ॥ ५ ॥

प्रवइन्द्रायेति द्वादशर्चं चतुर्दशं सूक्तं वसिष्ठस्यार्षंत्रैष्टुभमैन्द्रं दशम्याद्यास्तिस्रोविराजः शिष्टागायत्र्यः तथाचानुक्रान्तं-प्रवोद्वादशगाय- त्रं त्रिविराळन्तमिति । सूक्तविनियोगोलैंगिकः । प्रथमेरात्रिपर्याये मैत्रावरुणशस्त्रे प्रवइन्द्रायेत्याद्यस्तृचः स्तोत्रियः । सूत्रितं च- प्रवइन्द्रायमादनं प्रकृतान्यृजीषिणइति । अतिरात्रे प्रथमे पर्याये ब्राह्मणाच्छंसिशस्त्रे वयमिन्द्रत्वायवोभीत्यनुरूपस्तृचः तथा च सूत्रितं- वयमिन्द्रत्वायवोभिवार्त्रहत्यायेत्युत्तमामुद्धरेदिति । चतुर्थेहनि माध्यंदिनसवने होत्रकशस्त्रे आरंभणीयाभ्यऊर्ध्वंवैराजकएकस्तृचआहव- नीयः तदर्थाः प्रवोमहे महिवृधे भरध्वमित्याद्यास्तेस्रः सूत्रितं च-प्रवोमहेमहिवृधेभरध्वमिति चतस्रस्तिस्रश्च विराजइति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १४