मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ३३, ऋक् १४

संहिता

उ॒क्थ॒भृतं॑ साम॒भृतं॑ बिभर्ति॒ ग्रावा॑णं॒ बिभ्र॒त्प्र व॑दा॒त्यग्रे॑ ।
उपै॑नमाध्वं सुमन॒स्यमा॑ना॒ आ वो॑ गच्छाति प्रतृदो॒ वसि॑ष्ठः ॥

पदपाठः

उ॒क्थ॒ऽभृत॑म् । सा॒म॒ऽभृत॑म् । बि॒भ॒र्ति॒ । ग्रावा॑णम् । बिभ्र॑त् । प्र । व॒दा॒ति॒ । अग्रे॑ ।
उप॑ । ए॒न॒म् । आ॒ध्व॒म् । सु॒ऽम॒न॒स्यमा॑नाः । आ । वः॒ । ग॒च्छा॒ति॒ । प्र॒ऽतृ॒दः॒ । वसि॑ष्ठः ॥

सायणभाष्यम्

हे प्रतृदः प्रतृदइति तृत्सवएवाभिधीयन्ते नामान्तरेण वोयुष्मान् वसिष्ठआगच्छाति आ गच्छति एनं वसिष्ठं सुमनस्यमानाः सुमनसःसन्त उपाध्वं उपाध्वं उपतिष्ठत आगतश्चासौवसिष्ठोयज्ञे अग्रे पुरोहितोब्रह्मासन् उक्थभृतं शस्त्राणां संभक्तारं बिभर्ति सामभृतं उद्गातारं बिभर्ति ग्रावाणमभिषवणं बिभ्रतं बिभ्रतं अध्वर्युं च बिभर्ति प्रवदाति यज्ञे यत्प्रवदितव्यं भ्रेषादिनिमित्ते कर्तव्त्यमस्ति तदपि वदतीति तृत्सून् प्रतीन्द्रोब्रवीति ॥ १४ ॥

तृतीयेनुवाके द्वाविंशतिसूक्तानि तत्रप्रशुक्रेति पंचविंशत्यृचं प्रथमं सूक्तं अत्रेयमनुक्रमणिका-प्रशुका पंचाधिका वैश्वदेवं हाद्याएकविंश- तिर्द्विपदा अच्चामहेरर्धर्च उत्तरोहिर्बुध्र्यायेति । वसिष्ठऋषिः आद्याएकविंशतिर्द्विपदा विंशत्यक्षराविराजः द्वाविंशाद्याश्चतस्रस्त्रिष्टुभः विश्वेदेवादेवता । व्यूह्ळेदशरात्रे चतुर्थेहनि वैश्वदेवशस्त्रे सूक्तं वैश्वदेवनिविद्धानं सूत्रितंच-प्रशुकैत्विति वैश्वदेवमिति । षोडशिनि आधू- र्ष्वस्माइति द्विपदाइति । महाव्रतेप्येषा द्विपदा तथैवपंचमारण्यकेसूत्रितं-आधूर्ष्वस्माइत्येका सूददोहा इति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २४