मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ३४, ऋक् १५

संहिता

स॒जूर्दे॒वेभि॑र॒पां नपा॑तं॒ सखा॑यं कृध्वं शि॒वो नो॑ अस्तु ॥

पदपाठः

स॒ऽजूः । दे॒वेभिः॑ । अ॒पाम् । नपा॑तम् । सखा॑यम् । कृ॒ध्व॒म् । शि॒वः । नः॒ । अ॒स्तु॒ ॥

सायणभाष्यम्

हे स्तोतः अपामुदकानां नपातं पुत्रमग्निं सूनुः नपादित्यपत्यनामसु पाठात् देवेभिर्देवैः सजूः सह सखायं मित्रं स्तुतिभिः कृध्वं कुरुध्वम् । स़चापांनपात नोस्मभ्यं शिवः सुखकरोस्तुभवतु ॥ १५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २६