मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ५९, ऋक् ११

संहिता

इ॒हेह॑ वः स्वतवस॒ः कव॑य॒ः सूर्य॑त्वचः ।
य॒ज्ञं म॑रुत॒ आ वृ॑णे ॥

पदपाठः

इ॒हऽइ॑ह । वः॒ । स्व॒ऽत॒व॒सः॒ । कव॑यः । सूर्य॑ऽत्वचः ।
य॒ज्ञम् । म॒रु॒तः॒ । आ । वृ॒णे॒ ॥

सायणभाष्यम्

हे स्वतवसः स्वायत्तबलाः स्वयं प्रवृद्धावा हे कवयः क्रान्तदर्शिनः सूर्यत्वचः सूर्यवर्णाः एवंभूता हेमरुतोवः यूयं इहेह इहैव अस्मदीयं यज्ञं आवृणे आभजामि कल्पयामि ॥ ११ ॥

अत्र शौनकः त्रिरात्रंनियतोपोष्य श्र्पयेत्पायसंचरुम् । तेनाहुतिशतंपूर्णं जुहुयाच्छंसितव्रतः ॥ १ ॥

समुद्दिश्यमहादेवं त्र्यंबकंत्र्यंबकेत्यृचा । एतत्पर्वशतंकृत्वाजीवेद्वर्षशतंसुखी ॥ २ ॥

त्रयाणां ब्रह्मविष्णुरुद्राणां अंबकं पितरं यजामहेइति शिष्यसमाहितोवसिष्ठोब्रवीतिकिंविशिष्ट- मित्यतआह सुगन्धिं प्रसारितपुण्यकीर्तिं पुनः किंविशिष्टं पुष्टिचर्धनं जगद्बीजं उरुशक्तिमित्यर्थः उपासकस्य वर्धनं अणिमादिशक्तिवर्धनं अतस्त्वत्प्रसादादेव मृत्योर्मरणात् संसाराद्वा मुक्षीय मोचय यथा बंधनात् उर्वारुकं कर्कटीफलं मुच्यते तद्वन्मरणात्संसाराद्वा मोचय किं मर्यादीकृत्य आमृतात् सायुज्यतामोक्षपर्यन्तमित्यर्थः ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३०