मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ६६, ऋक् १९

संहिता

आ या॑तं मित्रावरुणा जुषा॒णावाहु॑तिं नरा ।
पा॒तं सोम॑मृतावृधा ॥

पदपाठः

आ । या॒त॒म् । मि॒त्रा॒व॒रु॒णा॒ । जु॒षा॒णौ । आऽहु॑तिम् । न॒रा॒ ।
पा॒तम् । सोम॑म् । ऋ॒त॒ऽवृ॒धा॒ ॥

सायणभाष्यम्

हे मित्रावरुणा मित्रावरुणौ हे नरा यागनेतारौ आहुतिं सोमलक्षणां जुषाणौ प्रीयमाणौ सन्तौ आयातं आगच्छतम् यज्ञम् आगत्य च हे ऋतावृधा यज्ञस्य वर्धकौ युवां सोमं पातं पिबतम् ॥ १९ ॥

प्रतिवां रथमिति दशर्चं द्वादशं सूक्तं प्रतिवां दशाश्विनंतुतदित्यनुक्रमणिका । ऋषिर्वसिष्ठः छन्दस्त्रिष्टुप् तुह्यादिपरिभाषयैतदादी- न्यष्टसूक्तान्यश्विदेवत्यानि प्रातरनुवाके आश्विनेक्रतौ त्रैष्टुभेछन्दसि एतदादिसूक्तसप्तकं द्वितीयवर्जं शंस्यम् तथाचसूत्रम्-प्रतिवांरथ- मितिसप्तानां द्वितीयमुद्धरेदिति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ११