मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ६८, ऋक् ९

संहिता

ए॒ष स्य का॒रुर्ज॑रते सू॒क्तैरग्रे॑ बुधा॒न उ॒षसां॑ सु॒मन्मा॑ ।
इ॒षा तं व॑र्धद॒घ्न्या पयो॑भिर्यू॒यं पा॑त स्व॒स्तिभि॒ः सदा॑ नः ॥

पदपाठः

ए॒षः । स्यः । का॒रुः । ज॒र॒ते॒ । सु॒ऽउ॒क्तैः । अग्रे॑ । बु॒धा॒नः । उ॒षसा॑म् । सु॒ऽमन्मा॑ ।
इ॒षा । तम् । व॒र्ध॒त् । अ॒घ्न्या । पयः॑ऽभिः । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥

सायणभाष्यम्

एषःस्तोता स्यः सप्रसिद्धोवसिष्ठः कारुः स्तोता उषसामग्रे प्रातःसवने बुधानोबुध्यमानः सुमन्मा शोभनमतिः सुष्टुतिर्वा सूक्तैर्जरते स्तौति तं इषान्नेनवर्धत् वर्धयतम् वचनव्यत्ययः अप्त्या अहन्तव्या गौश्च वर्धत् वर्धयतु । अथवैकमेववाक्यम् अघ्र्या गौर्वसिष्ठस्य प्रतिनियताग्नि- होत्रार्थागौरिषा अन्नेन घृतादिनेत्यर्थः पयोभिश्च तं वसिष्ठं वर्धत् वर्धयत् एवं आत्मानं परोक्षेण निर्दिदेश शिष्टं स्पष्टम् ॥ ९ ॥

आवांरथइत्यष्टर्चं चतुर्दशं सूक्तं वसिष्ठस्यार्षं त्रैष्टुभमाश्विनं अनुक्रम्यतेच-आवांरथोष्टाविति । प्रातरनुवाकाश्विनशस्त्रयोर्विनियोगउक्तः ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १५