मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ७२, ऋक् २

संहिता

आ नो॑ दे॒वेभि॒रुप॑ यातम॒र्वाक्स॒जोष॑सा नासत्या॒ रथे॑न ।
यु॒वोर्हि नः॑ स॒ख्या पित्र्या॑णि समा॒नो बन्धु॑रु॒त तस्य॑ वित्तम् ॥

पदपाठः

आ । नः॒ । दे॒वेभिः॑ । उप॑ । या॒त॒म् । अ॒र्वाक् । स॒ऽजोष॑सा । ना॒स॒त्या॒ । रथे॑न ।
यु॒वोः । हि । नः॒ । स॒ख्या । पित्र्या॑णि । स॒मा॒नः । बन्धुः॑ । उ॒त । तस्य॑ । वि॒त्त॒म् ॥

सायणभाष्यम्

हे नासत्या अश्विनौ युवां देवेभिरितरैर्देवैः सह सजोषसा समानप्रीतौ प्रस्परं सन्तौ नोस्माकमर्वागभिमुखं रथेन उपसमीपे आयातं आगच्छतम् । आगमने बन्धुत्वातिशयमाह युवोर्हि युवयोः खलु नोस्माकञ्च सख्या सख्यानि पित्र्याणि पितृतः प्राप्तानि नेदानीं स्तुत्याद्युपाधिना प्राप्तानि भवन्तीत्यर्थः तदेवाह उतापिच युवयोर्ममच बन्धुः तद्बन्धुत्वं वा वित्तं जानीतम् । विवस्वान् वरुणश्चो- भावपि कश्यपावदितेर्जातौ विवस्वानश्विनोर्जनकः वरुणोवसिष्ठस्येतीत्येवं समानबन्धुत्वं तथाच बृहद्देवतायामुक्तम्-अभवन्मिथुनं- त्वष्टुःसरण्यूस्त्रिशिराः सह । सवैसरण्युंप्रयच्छत्स्वयमेवविवस्वते ॥ १ ॥ ततःसरण्य्वांजातेतेयमयम्यौविवस्वतः । तावप्युभौयमावेव- त्द्यास्तां यम्याचवैयमः ॥ २ ॥ सृष्ट्वाभर्तुःपरोक्षंतुसरण्यूःसदृशींस्त्रियम् । निक्षिप्यमिथुनंतस्यामश्वाभूत्वाप्रचक्रमे ॥ ३ ॥ अविज्ञानाद्वि- वस्वांस्तुतस्यामजनयन्मनुम् । राजर्षिरासीत्समनुर्विवस्वानिवतेजसा ॥ ४ ॥ सविज्ञायअपक्रान्तांसरण्यूमात्मरूपिणीम् । त्वाष्ट्रींप्रतिज- गामाशुवाजीभूत्वासलक्षणः ॥ ५ ॥ सरण्यूस्तुविवस्वन्तंविज्ञायहयरूपिणम् । मैथुनायोपचक्रामताञ्चतत्रारुरोहसः ॥ ६ ॥ ततस्तयोस्तुवेगेन- शुक्रंतदपतद्भूवि । उपाजिघ्रच्चसात्वश्वातंशुक्रंगर्भकाम्यया ॥ ७ ॥ आघ्राणमात्राच्छुकंतत् कुमारौसंबभूवतुः । नासत्यश्चैवदस्रश्चयौस्तुताव- श्विनावपीति ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १९