मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ७३, ऋक् ५

संहिता

आ प॒श्चाता॑न्नास॒त्या पु॒रस्ता॒दाश्वि॑ना यातमध॒रादुद॑क्तात् ।
आ वि॒श्वत॒ः पाञ्च॑जन्येन रा॒या यू॒यं पा॑त स्व॒स्तिभि॒ः सदा॑ नः ॥

पदपाठः

आ । प॒श्चाता॑त् । ना॒स॒त्या॒ । आ । पु॒रस्ता॑त् । आ । अ॒श्वि॒ना॒ । या॒त॒म् । अ॒ध॒रात् । उद॑क्तात् ।
आ । वि॒श्वतः॑ । पाञ्च॑ऽजन्येन । रा॒या । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥

सायणभाष्यम्

आपश्चा दिति पञ्चम्याविनियोगोव्याख्यातचरः ॥ ५ ॥

इमाउवामिति षळृचं चतुर्थं सूक्तमाश्विनं वसिष्ठस्यार्षं आद्यातृतीयापञ्चम्योबृहत्यः शिष्टाः सतोबृहत्यः तथाचानुक्रान्तम्-इमाउवां षट्प्रागाथमिति । प्रातरनुवाके आश्विनेक्रतौ बार्हतेछन्दस्याश्विनशस्त्रेच सूक्तम् सूत्रितञ्च-इमाउवामयंवामिति । दशरात्रे पञ्चमेहनि प्रउगशस्त्रे इमाउवामित्ययमाश्विनस्तृचः सूत्रितञ्च-इमाउवांदिविष्टयःपिबासुतस्यरसिनइति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २०