मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ७४, ऋक् ६

संहिता

प्र ये य॒युर॑वृ॒कासो॒ रथा॑ इव नृपा॒तारो॒ जना॑नाम् ।
उ॒त स्वेन॒ शव॑सा शूशुवु॒र्नर॑ उ॒त क्षि॑यन्ति सुक्षि॒तिम् ॥

पदपाठः

प्र । ये । य॒युः । अ॒वृ॒कासः । रथाः॑ऽइव । नृ॒ऽपा॒तारः॑ । जना॑नाम् ।
उ॒त । स्वेन॑ । शव॑सा । शू॒शु॒वुः॒ । नरः॑ । उ॒त । क्षि॒य॒न्ति॒ । सु॒ऽक्षि॒तिम् ॥

सायणभाष्यम्

य यजमानाः अवृकासः परकीयधनस्यानादातारः जनानां मनुष्याणां मध्ये नृपातारः ऋत्विग्रूपाणां नृणां रक्षितारः सन्तोययुः युवां प्राप्नुवन्ति हविर्भिः । प्रप्तौ दृष्टान्तः-रथाइव व्रीह्यादिपूर्णा रथायथा प्राप्नुवन्ति स्वामिगृहम् । उतेत्ययमुत्तरवाक्यापेक्षः अपिच ते नरोयज- मानाः स्वेन शवसा स्वीयेन बलेन शूशुवुः वर्धन्ते उतापिच सुक्षितिं सुनिवासं क्षियन्ति गच्छन्ति प्राप्नुवन्ति ॥ ६ ॥

व्युषाआवइत्यष्टर्चं पञ्चमं सूक्तं वसिष्ठस्यार्षम् अत्रानुक्रमणिका व्युषाअष्टाउषस्यंतुवाइति तुवाइत्युक्तत्वात्तुत्द्यादिपरिभाषयेदमादीनि सप्तसूक्तान्युषोदेवत्यानि प्रातरनुवाके उषस्येक्रतौ त्रैष्टुभेछन्दसि अश्विनशस्त्रे चेदमादीनिषट्सूक्तानि तथाचसूत्र्यते-व्युषाआवोदिविजा- इतिषडिति त्रैष्टुभमिति । ऋग्विधाने आख्यातोविनियोगोत्रलिख्यते-रात्र्याअपरकालेयउत्थायप्रयतः शुचिः । व्युषाइत्युपतिष्ठेतष~ड्मिः सूक्तैः कृताञ्जलिः ॥ १ ॥

प्राप्नुयात्सहिरण्यानिनानारूपंधनंबहु । गावोश्वान्पुरुषान् धान्यं स्त्रियोवासांस्यजाविकमिति ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २१