मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् ७६, ऋक् ४

संहिता

त इद्दे॒वानां॑ सध॒माद॑ आसन्नृ॒तावा॑नः क॒वयः॑ पू॒र्व्यासः॑ ।
गू॒ळ्हं ज्योति॑ः पि॒तरो॒ अन्व॑विन्दन्त्स॒त्यम॑न्त्रा अजनयन्नु॒षास॑म् ॥

पदपाठः

ते । इत् । दे॒वाना॑म् । स॒ध॒ऽमादः॑ । आ॒स॒न् । ऋ॒तऽवा॑नः । क॒वयः॑ । पू॒र्व्यासः॑ ।
गू॒ळ्हम् । ज्योतिः॑ । पि॒तरः॑ । अनु॑ । अ॒वि॒न्द॒न् । स॒त्यऽम॑न्त्राः । अ॒ज॒न॒य॒न् । उ॒षस॑म् ॥

सायणभाष्यम्

तइत् तेङ्गिरसएव ऋषीणां मध्ये देवानां सधमादः सहमाद्यन्त आसन् अभवन् ते इत्युक्तं कइत्याह ये ऋतावानः सत्यवन्तः कवयोनू- चानाः येवाअनूचानास्तेकवयइतिश्रुतेः । पूर्व्यासः पूर्वकालीनाः पितरः पालयितारः सर्वस्याङ्गिरसोगूह्ळं तमसा आवृतं ज्योतिः सौर्यं तेजोन्वविन्दन् लब्धवत्तोमन्त्रसामर्थ्यात्ते सत्यमन्त्राः सत्यस्तुतयः सन्तः उषासं उषसमजनयन् प्रादुरकुर्वन् । तुरीयेण ब्रह्मणा विन्ददत्रिः । अत्रयस्तमन्वविन्दन्नितिनिगमौ । अत्रांगिरसां स्तुत्योषसएव स्तुतिर्ज्ञातव्या ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २३